B 106-5(1) (Saṅkṣipta)Lokācārasarvasaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 106/5
Title: (Saṅkṣipta)Lokācārasarvasaṅgraha
Dimensions: 47 x 11.5 cm x 58 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit; Newari
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1103
Remarks:
Reel No. B 106-5 MTM Inventory No.:
Title Saṅkṣiptalokācārasarvasaṅgraha
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State Complete
Size 47.0 x 11.5 cm
Folios 58
Lines per Folio 8
Foliation figures in the middle of the left-hand margin on the verso
Illustrations 3
Place of Deposit NAK
Accession No. 1/1303
Used for edition no/yes
Manuscript Features
Saṅkṣiptalokācārasarvasaṅgraha
Prāyaścittaśaucyācāravidhi
Excerpts
Beginning
❖ oṃ namaḥ śrīvajrasatvāya ||
ākāsa nirmmalobhūtvā niṣprapaṃcaśuṇāśrayaḥ |
paṃcaskandhātmane śāstre tasmai śunyātmane namaḥ ||
śrīguruparamānandaṃ vande ānandavigrahaṃ |
janakaṃ sarvvalokānaṃ, praṇamyaṃ paramaṃ (2) guruṃ || ||
prabhāsvarāt mahāśūnyaṃ tasmāc copāpa saṃbhavaṃ |
tasmād utpradyate prajñā tasmāt pravane saṃbhava ||
pavanārj jāyate tejas tejaso jāyate jalaṃ ||
jalāc ca jāyate kūrmmas tasmā(!) pṛṭhvī ca saṃbhava || || (3)
prabhāsvara māhāśunya juyāva core vajracihna mātra utpati juraṃ thesa śunyatāyā jñāna pra⟪bhā⟫[[jñā]]pāramitā utpatti juraṃ, thesa pavana māhāvāyumaṇḍala utpatti juraṃ, thesa agnimaṇḍala utpatti juraṃ the(4)sa āpamaṇḍala utpatti juraṃ thesa mahākūrmma utpatti juraṃ, the[[sa]] pṛthvimaṇḍala utpatti juraṃ || ||(fol.1v1–4)
End
bhaktyāhaṃ tvāṃ namasyāmi gaṇacakrāyate namaḥ ||
mālakva gātha palapya dhunakāva gīta dvaṃbīśaravara ||
sarvvatāthāgataṃ śāntaṃ sarvvatāthāgatālayaṃ |
sarvvadharmmāgraṇairātmya, deśamaṇḍalam uttamaṃ || 1 ||
śānta(8)dharmmāgrasaṃbhūtaṃ jñānacaryyā viśodhakaḥ |
samantabhadrakāyāgra bhāṣamaṇḍalaṃ ūrttamaṃ || 2 ||
sarvvalakṣaṇa saṃpūrṇṇaṃ sarvvālakṣaṇavarjjitaṃ |
samantabbhadravācāgraṃ ghoṣamaṇḍalam urttamaṃ || 3 ||
sarvvasatva mahācitta śuddhaṃ (9) prakṛti nirmmalaṃ
samantabhadracittāgraṃ bhāṣamaṇḍalasārathe || ||
thesa āśīrvvāda biya visarjjana yāya thana śiṣyana dakṣiṇā biya
thvayā liva guru śiṣa biya thana dīpadāna ||
tato dānapatinā jeṣṭha prabhṛtina kṛtāṃjali yāṅāva visarjjanaṃ prāthayet ||
(fol.46v7–9)
Colophon
iti saṃkṣiptalokācarasarvvasaṃgraha samāptaḥ || || śubhaṃ bhūyāt || || ||
(fol. 46v top margin)
Microfilm Details
Reel No. B 0106/5
Exposures 66
Used Copy Kathmandu
Type of Film positive
Remarks fols. 8v–9r are two exposures of the same folio and
fols. 9v–10r are three exposures of the same folio.
Catalogued by JM/KT
Date 26-09-2008
Bibliography