B 106-5(1) (Saṅkṣipta)Lokācārasarvasaṅgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 106/5
Title: (Saṅkṣipta)Lokācārasarvasaṅgraha
Dimensions: 47 x 11.5 cm x 58 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit; Newari
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1103
Remarks:


Reel No. B 106-5 MTM Inventory No.:

Title Saṅkṣiptalokācārasarvasaṅgraha

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State Complete

Size 47.0 x 11.5 cm

Folios 58

Lines per Folio 8

Foliation figures in the middle of the left-hand margin on the verso

Illustrations 3

Place of Deposit NAK

Accession No. 1/1303

Used for edition no/yes

Manuscript Features

Saṅkṣiptalokācārasarvasaṅgraha

Prāyaścittaśaucyācāravidhi

Excerpts

Beginning

❖ oṃ namaḥ śrīvajrasatvāya ||

ākāsa nirmmalobhūtvā niṣprapaṃcaśuṇāśrayaḥ |

paṃcaskandhātmane śāstre tasmai śunyātmane namaḥ ||

śrīguruparamānandaṃ vande ānandavigrahaṃ |

janakaṃ sarvvalokānaṃ, praṇamyaṃ paramaṃ (2) guruṃ ||     ||

prabhāsvarāt mahāśūnyaṃ tasmāc copāpa saṃbhavaṃ |

tasmād utpradyate prajñā tasmāt pravane saṃbhava ||

pavanārj jāyate tejas tejaso jāyate jalaṃ ||

jalāc ca jāyate kūrmmas tasmā(!) pṛṭhvī ca saṃbhava ||     || (3)

prabhāsvara māhāśunya juyāva core vajracihna mātra utpati juraṃ thesa śunyatāyā jñāna pra⟪bhā⟫[[jñā]]pāramitā utpatti juraṃ, thesa pavana māhāvāyumaṇḍala utpatti juraṃ, thesa agnimaṇḍala utpatti juraṃ the(4)sa āpamaṇḍala utpatti juraṃ thesa mahākūrmma utpatti juraṃ, the[[sa]] pṛthvimaṇḍala utpatti juraṃ || ||(fol.1v1–4)

End

bhaktyāhaṃ tvāṃ namasyāmi gaṇacakrāyate namaḥ ||

mālakva gātha palapya dhunakāva gīta dvaṃbīśaravara ||

sarvvatāthāgataṃ śāntaṃ sarvvatāthāgatālayaṃ |

sarvvadharmmāgraṇairātmya, deśamaṇḍalam uttamaṃ || 1 ||

śānta(8)dharmmāgrasaṃbhūtaṃ jñānacaryyā viśodhakaḥ |

samantabhadrakāyāgra bhāṣamaṇḍalaṃ ūrttamaṃ || 2 ||

sarvvalakṣaṇa saṃpūrṇṇaṃ sarvvālakṣaṇavarjjitaṃ |

samantabbhadravācāgraṃ ghoṣamaṇḍalam urttamaṃ || 3 ||

sarvvasatva mahācitta śuddhaṃ (9) prakṛti nirmmalaṃ

samantabhadracittāgraṃ bhāṣamaṇḍalasārathe ||     ||

thesa āśīrvvāda biya visarjjana yāya thana śiṣyana dakṣiṇā biya

thvayā liva guru śiṣa biya thana dīpadāna ||

tato dānapatinā jeṣṭha prabhṛtina kṛtāṃjali yāṅāva visarjjanaṃ prāthayet ||

(fol.46v7–9)

Colophon

iti saṃkṣiptalokācarasarvvasaṃgraha samāptaḥ ||     || śubhaṃ bhūyāt ||     ||     ||

(fol. 46v top margin)

Microfilm Details

Reel No. B 0106/5

Exposures 66

Used Copy Kathmandu

Type of Film positive

Remarks fols. 8v–9r are two exposures of the same folio and

fols. 9v–10r are three exposures of the same folio.

Catalogued by JM/KT

Date 26-09-2008

Bibliography